Skip to main content

ŚB 9.21.27

Devanagari

यवीनरो द्विमीढस्य कृतिमांस्तत्सुत: स्मृत: ।
नाम्ना सत्यधृतिस्तस्य द‍ृढनेमि: सुपार्श्वकृत् ॥ २७ ॥

Text

yavīnaro dvimīḍhasya
kṛtimāṁs tat-sutaḥ smṛtaḥ
nāmnā satyadhṛtis tasya
dṛḍhanemiḥ supārśvakṛt

Synonyms

yavīnaraḥ — Yavīnara; dvimīḍhasya — the son of Dvimīḍha; kṛtimān — Kṛtimān; tat-sutaḥ — the son of Yavīnara; smṛtaḥ — is well known; nāmnā — by name; satyadhṛtiḥ — Satyadhṛti; tasya — of him (Satyadhṛti); dṛḍhanemiḥ — Dṛḍhanemi; supārśva-kṛt — the father of Supārśva.

Translation

The son of Dvimīḍha was Yavīnara, whose son was Kṛtimān. The son of Kṛtimān was well known as Satyadhṛti. From Satyadhṛti came a son named Dṛḍhanemi, who became the father of Supārśva.