Skip to main content

ŚB 9.21.30

Devanagari

ततो बहुरथो नाम पुरुमीढोऽप्रजोऽभवत् ।
नलिन्यामजमीढस्य नील: शान्तिस्तु तत्सुत: ॥ ३० ॥

Text

tato bahuratho nāma
purumīḍho ’prajo ’bhavat
nalinyām ajamīḍhasya
nīlaḥ śāntis tu tat-sutaḥ

Synonyms

tataḥ — from him (Ripuñjaya); bahurathaḥ — Bahuratha; nāma — named; purumīḍhaḥ — Purumīḍha, the younger brother of Dvimīḍha; aprajaḥ — sonless; abhavat — became; nalinyām — through Nalinī; ajamīḍhasya — of Ajamīḍha; nīlaḥ — Nīla; śāntiḥ — Śānti; tu — then; tat-sutaḥ — the son of Nīla.

Translation

From Ripuñjaya came a son named Bahuratha. Purumīḍha was sonless. Ajamīḍha had a son named Nīla by his wife known as Nalinī, and the son of Nīla was Śānti.