Skip to main content

ŚB 9.21.31-33

Devanagari

शान्ते: सुशान्तिस्तत्पुत्र: पुरुजोऽर्कस्ततोऽभवत् ।
भर्म्याश्वस्तनयस्तस्य पञ्चासन्मुद्गलादय: ॥ ३१ ॥
यवीनरो बृहद्विश्व: काम्पिल्ल: सञ्जय: सुता: ।
भर्म्याश्व: प्राह पुत्रा मे पञ्चानां रक्षणाय हि ॥ ३२ ॥
विषयाणामलमिमे इति पञ्चालसंज्ञिता: ।
मुद्गलाद् ब्रह्मनिर्वृत्तं गोत्रं मौद्गल्यसंज्ञितम् ॥ ३३ ॥

Text

śānteḥ suśāntis tat-putraḥ
purujo ’rkas tato ’bhavat
bharmyāśvas tanayas tasya
pañcāsan mudgalādayaḥ
yavīnaro bṛhadviśvaḥ
kāmpillaḥ sañjayaḥ sutāḥ
bharmyāśvaḥ prāha putrā me
pañcānāṁ rakṣaṇāya hi
viṣayāṇām alam ime
iti pañcāla-saṁjñitāḥ
mudgalād brahma-nirvṛttaṁ
gotraṁ maudgalya-saṁjñitam

Synonyms

śānteḥ — of Śānti; suśāntiḥ — Suśānti; tat-putraḥ — his son; purujaḥ — Puruja; arkaḥ — Arka; tataḥ — from him; abhavat — generated; bharmyāśvaḥ — Bharmyāśva; tanayaḥ — son; tasya — of him; pañca — five sons; āsan — were; mudgala-ādayaḥ — headed by Mudgala; yavīnaraḥ — Yavīnara; bṛhadviśvaḥ — Bṛhadviśva; kāmpillaḥ — Kāmpilla; sañjayaḥ — Sañjaya; sutāḥ — sons; bharmyāśvaḥ — Bharmyāśva; prāha — said; putrāḥ — sons; me — my; pañcānām — of five; rakṣaṇāya — for protection; hi — indeed; viṣayāṇām — of different states; alam — competent; ime — all of them; iti — thus; pañcāla — Pañcāla; saṁjñitāḥ — designated; mudgalāt — from Mudgala; brahma-nirvṛttam — consisting of brāhmaṇas; gotram — a dynasty; maudgalya — Maudgalya; saṁjñitam — so designated.

Translation

The son of Śānti was Suśānti, the son of Suśānti was Puruja, and the son of Puruja was Arka. From Arka came Bharmyāśva, and from Bharmyāśva came five sons — Mudgala, Yavīnara, Bṛhadviśva, Kāmpilla and Sañjaya. Bharmyāśva prayed to his sons, “O my sons, please take charge of my five states, for you are quite competent to do so.” Thus his five sons were known as the Pañcālas. From Mudgala came a dynasty of brāhmaṇas known as Maudgalya.