Skip to main content

ŚB 9.23.22

Devanagari

धर्मस्तु हैहयसुतो नेत्र: कुन्ते: पिता तत: ।
सोहञ्जिरभवत् कुन्तेर्महिष्मान् भद्रसेनक: ॥ २२ ॥

Text

dharmas tu haihaya-suto
netraḥ kunteḥ pitā tataḥ
sohañjir abhavat kunter
mahiṣmān bhadrasenakaḥ

Synonyms

dharmaḥ tu — Dharma, however; haihaya-sutaḥ — became the son of Haihaya; netraḥ — Netra; kunteḥ — of Kunti; pitā — the father; tataḥ — from him (Dharma); sohañjiḥ — Sohañji; abhavat — became; kunteḥ — the son of Kunti; mahiṣmān — Mahiṣmān; bhadrasenakaḥ — Bhadrasenaka.

Translation

The son of Haihaya was Dharma, and the son of Dharma was Netra, the father of Kunti. From Kunti came a son named Sohañji, from Sohañji came Mahiṣmān, and from Mahiṣmān, Bhadrasenaka.