Skip to main content

ŚB 9.23.28

Devanagari

जयध्वजात् तालजङ्घस्तस्य पुत्रशतं त्वभूत् ।
क्षत्रं यत् तालजङ्घाख्यमौर्वतेजोपसंहृतम् ॥ २८ ॥

Text

jayadhvajāt tālajaṅghas
tasya putra-śataṁ tv abhūt
kṣatraṁ yat tālajaṅghākhyam
aurva-tejopasaṁhṛtam

Synonyms

jayadhvajāt — of Jayadhvaja; tālajaṅghaḥ — a son named Tālajaṅgha; tasya — of him (Tālajaṅgha); putra-śatam — one hundred sons; tu — indeed; abhūt — were born; kṣatram — a dynasty of kṣatriyas; yat — which; tālajaṅgha-ākhyam — were known as the Tālajaṅghas; aurva-tejaḥ — being very powerful; upasaṁhṛtam — were killed by Mahārāja Sagara.

Translation

Jayadhvaja had a son named Tālajaṅgha, who had one hundred sons. All the kṣatriyas in that dynasty, known as Tālajaṅgha, were annihilated by the great power received by Mahārāja Sagara from Aurva Ṛṣi.