Skip to main content

ŚB 9.24.24

Devanagari

कंस: सुनामा न्यग्रोध: कङ्क: शङ्कु: सुहूस्तथा । राष्ट्रपालोऽथ धृष्टिश्च तुष्टिमानौग्रसेनय: ॥ २४ ॥

Text

kaṁsaḥ sunāmā nyagrodhaḥ
kaṅkaḥ śaṅkuḥ suhūs tathā
rāṣṭrapālo ’tha dhṛṣṭiś ca
tuṣṭimān augrasenayaḥ

Synonyms

kaṁsaḥ — Kaṁsa; sunāmā — Sunāmā; nyagrodhaḥ — Nyagrodha; kaṅkaḥ — Kaṅka; śaṅkuḥ — Śaṅku; suhūḥ — Suhū; tathā — as well as; rāṣṭrapālaḥ — Rāṣṭrapāla; atha — thereafter; dhṛṣṭiḥ — Dhṛṣṭi; ca — also; tuṣṭimān — Tuṣṭimān; augrasenayaḥ — the sons of Ugrasena.

Translation

Kaṁsa, Sunāmā, Nyagrodha, Kaṅka, Śaṅku, Suhū, Rāṣṭrapāla, Dhṛṣṭi and Tuṣṭimān were the sons of Ugrasena.