Skip to main content

ŚB 9.24.50

Devanagari

विपृष्ठो धृतदेवायामेक आनकदुन्दुभे: । शान्तिदेवात्मजा राजन् प्रशमप्रसितादय: ॥ ५० ॥

Text

vipṛṣṭho dhṛtadevāyām
eka ānakadundubheḥ
śāntidevātmajā rājan
praśama-prasitādayaḥ

Synonyms

vipṛṣṭhaḥ — Vipṛṣṭha; dhṛtadevāyām — in the womb of the wife named Dhṛtadevā; ekaḥ — one son; ānakadundubheḥ — of Ānakadundubhi, Vasudeva; śāntidevā-ātmajāḥ — the sons of another wife, named Śāntidevā; rājan — O Mahārāja Parīkṣit; praśama-prasita-ādayaḥ — Praśama, Prasita and other sons.

Translation

From the womb of Dhṛtadevā, one of the wives of Ānakadundubhi [Vasudeva], came a son named Vipṛṣṭha. The sons of Śāntidevā, another wife of Vasudeva, were Praśama, Prasita and others.