Skip to main content

ŚB 9.9.18

Devanagari

तत: सुदासस्तत्पुत्रो दमयन्तीपतिर्नृप: ।
आहुर्मित्रसहं यं वै कल्माषाङ्‌घ्रिमुत क्‍वचित् ।
वसिष्ठशापाद् रक्षोऽभूदनपत्य: स्वकर्मणा ॥ १८ ॥

Text

tataḥ sudāsas tat-putro
damayantī-patir nṛpaḥ
āhur mitrasahaṁ yaṁ vai
kalmāṣāṅghrim uta kvacit
vasiṣṭha-śāpād rakṣo ’bhūd
anapatyaḥ sva-karmaṇā

Synonyms

tataḥ — from Sarvakāma; sudāsaḥ — Sudāsa was born; tat-putraḥ — the son of Sudāsa; damayantī-patiḥ — the husband of Damayantī; nṛpaḥ — he became king; āhuḥ — it is said; mitrasaham — Mitrasaha; yam vai — also; kalmāṣāṅghrim — by Kalmāṣapāda; uta — known; kvacit — sometimes; vasiṣṭha-śāpāt — being cursed by Vasiṣṭha; rakṣaḥ — a man-eater; abhūt — became; anapatyaḥ — without any son; sva-karmaṇā — by his own sinful act.

Translation

Sarvakāma had a son named Sudāsa, whose son, known as Saudāsa, was the husband of Damayantī. Saudāsa is sometimes known as Mitrasaha or Kalmāṣapāda. Because of his own misdeed, Mitrasaha was sonless and was cursed by Vasiṣṭha to become a man-eater [Rākṣasa].