Skip to main content

CC Ādi-līlā 10.117

Texto

prabhura ājñāya nityānanda gauḍe calilā
tāṅra saṅge tina-jana prabhu-ājñāya āilā

Palabra por palabra

prabhura ājñāya—bajo la orden de Śrī Caitanya Mahāprabhu; nityānanda—Śrī Nityānanda; gauḍe—a Bengala; calilā—regresó; tāṅra saṅge—en Su compañía; tina jana—tres hombres; prabhu-ājñāya—bajo la orden del Señor; āilā—fueron.

Traducción

Por orden de Śrī Caitanya Mahāprabhu, tres devotos acompañaron a Śrī Nityānanda Prabhu cuando volvió a Bengala a predicar.