Skip to main content

CC Ādi-līlā 10.81

Texto

vāṇīnātha vasu ādi yata grāmī jana
sabei caitanya-bhṛtya, — caitanya-prāṇadhana

Palabra por palabra

vāṇīnātha vasu—Vāṇīnātha Vasu; ādi—encabezando la lista; yata—todos; grāmī—de la aldea; jana—habitantes; sabei—todos ellos; caitanya-bhṛtya—sirvientes de Śrī Caitanya Mahāprabhu; caitanya-prāṇa-dhana—Śrī Caitanya Mahāprabhu era su alma y su vida.

Traducción

Todos los habitantes de Kulīna-grāma, encabezados por Vāṇīnātha Vasu, eran sirvientes de Śrī Caitanya, que era su única vida y riqueza.