Skip to main content

CC Ādi-līlā 11.3

Texto

jaya jaya śrī-advaita, jaya nityānanda
jaya jaya mahāprabhura sarva-bhakta-vṛnda

Palabra por palabra

jaya jaya—¡toda gloria!; śrī-advaita—a Śrī Advaita Ācārya; jaya—¡toda gloria!; nityānanda—al Señor Śrī Nityānanda Prabhu; jaya jaya—¡toda gloria!; mahāprabhura—del Señor Śrī Caitanya Mahāprabhu; sarva—todos; bhakta-vṛnda—devotos.

Traducción

¡Toda gloria a Śrī Advaita Prabhu, a Nityānanda Prabhu y a todos los devotos de Śrī Caitanya Mahāprabhu!