Skip to main content

CC Ādi-līlā 11.43

Texto

viṣṇudāsa, nandana, gaṅgādāsa — tina bhāi
pūrve yāṅra ghare chilā ṭhākura nitāi

Palabra por palabra

viṣṇudāsa—Viṣṇudāsa; nandana—Nandana; gaṅgādāsa—Gaṅgādāsa; tina bhāi—tres hermanos; pūrve—anteriormente; yāṅra—cuya; ghare—en la casa; chilā—Se hospedó; ṭhākura nitāi—Nityānanda Prabhu.

Traducción

Otro importante devoto de Śrī Nityānanda Prabhu fue Viṣṇudāsa, que tenía dos hermanos, Nandana y Gaṅgādāsa. Śrī Nityānanda Prabhu Se hospedó algunas veces en su casa.

Significado

Los tres hermanos Viṣṇudāsa, Nandana y Gaṅgādāsa residían en Navadvīpa, y pertenecían a la familia brāhmaṇa Bhaṭṭācārya. Tanto Viṣṇudāsa como Gaṅgādāsa estuvieron por algún tiempo con Śrī Caitanya Mahāprabhu en Jagannātha Purī, y el Caitanya-bhāgavata afirma que anteriormente Nityānanda Prabhu Se había hospedado en su casa.