Skip to main content

CC Ādi-līlā 11.54

Texto

vṛndāvana-dāsa — nārāyaṇīra nandana
‘caitanya-maṅgala’ yeṅho karila racana

Palabra por palabra

vṛndāvana-dāsa—Śrīla Vṛndāvana dāsa Ṭhākura; nārāyaṇīra nandana—hijo de Nārāyaṇī; caitanya-maṅgala—el libro llamado Caitanya-maṅgala; yeṅho—quien; karila—hizo; racana—composición.

Traducción

Vṛndāvana dāsa Ṭhākura, el hijo de Śrīmatī Nārāyaṇī, compuso el Śrī Caitanya- maṅgala [posteriormente llamado Śrī Caitanya-bhāgavata].