Skip to main content

CC Ādi-līlā 12.54

Texto

ācāryera abhiprāya prabhu-mātra bujhe
prabhura gambhīra vākya ācārya samujhe

Palabra por palabra

ācāryera—de Advaita Ācārya; abhiprāya—intención; prabhu-mātra—sólo Śrī Caitanya Mahāprabhu; bujhe—puede comprender; prabhura—del Señor Caitanya Mahāprabhu; gambhīra—grave; vākya—instrucción; ācārya—Advaita Ācārya; samujhe—puede comprender.

Traducción

Solamente Śrī Caitanya Mahāprabhu pudo comprender las intenciones de Advaita Ācārya, y Advaita Ācārya comprendió la importancia de la enseñanza de Śrī Caitanya Mahāprabhu.