Skip to main content

CC Ādi-līlā 12.90

Texto

paṇḍitera gaṇa saba, — bhāgavata dhanya
prāṇa-vallabha — sabāra śrī-kṛṣṇa-caitanya

Palabra por palabra

paṇḍitera—de Gadādhara Paṇḍita; gaṇa—seguidores; saba—todos; bhāgavata dhanya—devotos gloriosos; prāṇa-vallabha—el corazón y el alma; sabāra—de todos ellos; śrī-kṛṣṇa-caitanya—el Señor Śrī Caitanya Mahāprabhu.

Traducción

A todos los seguidores de Gadādhara Paṇḍita se les considera grandes devotos, porque, para ellos, el Señor Śrī Caitanya Mahāprabhu es su alma y su vida.