Skip to main content

CC Ādi-līlā 13.63

Texto

prabhura āvirbhāva-pūrve yata vaiṣṇava-gaṇa
advaita-ācāryera sthāne karena gamana

Palabra por palabra

prabhura—del Señor; āvirbhāva—advenimiento; pūrve—antes; yata—todos; vaiṣṇava-gaṇa—devotos; advaita-ācāryera—de Advaita Ācārya; sthāne—lugar; karena—hacen; gamana—van.

Traducción

Antes del advenimiento de Śrī Caitanya Mahāprabhu, todos los devotos de Navadvīpa solían reunirse en casa de Advaita Ācārya.