Skip to main content

CC Ādi-līlā 14.2

Texto

jaya jaya śrī-caitanya, jaya nityānanda
jayādvaitacandra, jaya gaura-bhakta-vṛnda

Palabra por palabra

jaya jaya—¡toda gloria!; śrī-caitanya—al Señor Caitanya Mahāprabhu; jaya—¡toda gloria!; nityānanda—a Nityānanda Prabhu; jaya advaita-candra—¡toda gloria a Advaita Ācārya!; jaya—¡toda gloria!; gaura-bhakta-vṛnda—a todos los devotos del Señor.

Traducción

¡Toda gloria a Śrī Caitanya Mahāprabhu, Nityānanda Prabhu, Advaita Prabhu y a todos los devotos de Śrī Caitanya!