Skip to main content

CC Ādi-līlā 16.2

Texto

jaya jaya śrī-caitanya jaya nityānanda
jayādvaitacandra jaya gaura-bhakta-vṛnda

Palabra por palabra

jaya jaya śrī-caitanya—¡toda gloria a Śrī Caitanya Mahāprabhu!; jaya—¡toda gloria!; nityānanda—a Śrī Nityānanda Prabhu; jaya advaitacandra—¡toda gloria a Advaitacandra!; jaya—¡toda gloria!; gaura-bhakta-vṛnda—a todos los devotos del Señor.

Traducción

¡Toda gloria al Señor Śrī Caitanya Mahāprabhu! ¡Toda gloria a Śrī Nityānanda! ¡Toda gloria a Advaitacandra! ¡Y toda gloria a todos los devotos del Señor!