Skip to main content

CC Ādi-līlā 17.136

Texto

āge sampradāye nṛtya kare haridāsa
madhye nāce ācārya-gosāñi parama ullāsa

Palabra por palabra

āge—al frente; sampradāye—en el grupo; nṛtya—baile; kare—hace; haridāsa—Ṭhākura Haridāsa; madhye—en el centro; nāce—baila; ācārya-gosāñi—Śrī Advaita Ācārya; parama—muy; ullāsa—feliz.

Traducción

En el grupo delantero bailaba Ṭhākura Haridāsa, y en el grupo central bailaba Advaita Ācārya con gran júbilo.