Skip to main content

CC Ādi-līlā 17.290

Texto

rādhā dekhi’ kṛṣṇa tāṅre hāsya karite
sei catur-bhuja mūrti cāhena rākhite

Palabra por palabra

rādhā—a Śrīmatī Rādhārāṇī; dekhi’—al ver; kṛṣṇa—Śrī Kṛṣṇa; tāṅre—a Ella; hāsya—broma; karite—para hacer; sei—ésa; catur-bhuja—de cuatro brazos; mūrti—forma; cāhena—quiso; rākhite—mantener.

Traducción

Cuando Śrī Kṛṣṇa vio a Rādhārāṇī, quiso conservar la forma de cuatro brazos para hacerle una broma.