Skip to main content

CC Ādi-līlā 17.335-336

Texto

śrī-svarūpa-śrī-rūpa-śrī-sanātana
śrī-raghunātha-dāsa, āra śrī-jīva-caraṇa
śire dhari vandoṅ, nitya karoṅ tāṅra āśa
caitanya-caritāmṛta kahe kṛṣṇadāsa

Palabra por palabra

śrī-svarūpa—Śrī Svarūpa Dāmodara; śrī-rūpa—Śrī Rūpa Gosvāmī; śrī-sanātana- Śrī Sanātana Gosvāmī; śrī-raghunātha-dāsa—Śrī Raghunātha dāsa Gosvāmī; āra—y; śrī-jīva-caraṇa—los pies de loto de Śrī Jīva Gosvāmī; śire—sobre la cabeza; dhari—poniendo; vandoṅ—yo adoro; nitya—siempre; karoṅ—hago; tāṅra—su; āśa—esperanza de servir; caitanya-caritāmṛta—el libro titulado Śrī Caitanya-caritāmṛta; kahe—describe; kṛṣṇadāsa—Śrīla Kṛṣṇadāsa Kavirāja Gosvāmī.

Traducción

Mi deseo es poner los pies de loto de los Gosvāmīs sobre mi cabeza. Sus nombres son: Śrī Svarūpa Dāmodara, Śrī Rūpa Gosvāmī, Śrī Sanātana Gosvāmī, Śrī Raghunātha dāsa Gosvāmī y Śrī Jīva Gosvāmī. Poniendo sus pies de loto sobre mi cabeza, siempre con la esperanza de servirles, yo, Kṛṣṇadāsa, narro el Śrī Caitanya-caritāmṛta, siguiendo sus pasos.

Significado

Así terminan los significados de Bhaktivedanta correspondientes al Capítulo Decimoséptimo del Ādi-līlā del Śrī Caitanya-caritāmṛta, que describe los pasatiempos de Śrī Caitanya Mahāprabhu en Su juventud.

FIN DEL ĀDI-LĪLĀ