Skip to main content

CC Antya-līlā 11.15

Texto

svarūpa gosāñi, āra rāmānanda-rāya
rātri-dine kare doṅhe prabhura sahāya

Palabra por palabra

svarūpa gosāñi — Svarūpa Dāmodara Gosvāmī; āra — y; rāmānanda-rāya — Rāmānanda Rāya; rātri-dine — día y noche; kare — hacen; doṅhe — los dos; prabhura — de Śrī Caitanya Mahāprabhu; sahāya — ayuda.

Traducción

Svarūpa Dāmodara Gosvāmī y Rāmānanda Rāya, los principales asistentes de Śrī Caitanya Mahāprabhu en Sus pasatiempos, se quedaban con Él día y noche.