Skip to main content

CC Antya-līlā 12.148

Texto

rāmāi, nandāi āra govinda, raghunātha
sabāre bāṅṭiyā dilā prabhura vyañjana-bhāta

Palabra por palabra

rāmāi — Rāmāi Paṇḍita; nandāi — Nandāi; āra — y; govinda — Govinda; raghunātha — Raghunātha Bhaṭṭa; sabāre — para todos ellos; bāṅṭiyā dilā — repartió; prabhura — de Śrī Caitanya Mahāprabhu; vyañjana-bhāta — verduras y arroz.

Traducción

Jagadānanda Paṇḍita sirvió entonces los remanentes de la comida del Señor a Rāmāi, Nandāi, Govinda y Raghunātha Bhaṭṭa.