Skip to main content

CC Antya-līlā 12.95

Texto

ei-mata jagadānanda śacīmātā-sane
caitanyera sukha-kathā kahe rātri-dine

Palabra por palabra

ei-mata — de ese modo; jagadānanda — Jagadānanda Paṇḍita; śacīmātā-sane — con madre Śacī; caitanyera — de Śrī Caitanya Mahāprabhu; sukha-kathā — palabras de felicidad; kahe — dice; rātri-dine — día y noche.

Traducción

De ese modo, Jagadānanda Paṇḍita y madre Śacī hablaban día y noche de la felicidad de Śrī Caitanya Mahāprabhu.