Skip to main content

CC Antya-līlā 13.122

Texto

eta bali’ prabhu tāṅre āliṅgana kailā
prabhura kṛpāte kṛṣṇa-preme matta hailā

Palabra por palabra

eta bali’ — tras decir esto; prabhu — Śrī Caitanya Mahāprabhu; tāṅre — a Raghunātha Bhaṭṭa; āliṅgana kailā — abrazó; prabhura — de Śrī Caitanya Mahāprabhu; kṛpāte — por la misericordia; kṛṣṇa-preme — con amor por Kṛṣṇa; matta hailā — se sintió vivificado.

Traducción

Tras decir esto, Śrī Caitanya Mahāprabhu abrazó a Raghunātha Bhaṭṭa y, por la misericordia del Señor, Raghunātha se llenó de amor extático por Kṛṣṇa.