Skip to main content

CC Antya-līlā 13.136-137

Texto

jagadānandera kahiluṅ vṛndāvana-gamana
tāra madhye deva-dāsīra gāna-śravaṇa
mahāprabhura raghunāthe kṛpā-prema-phala
eka-paricchede tina kathā kahiluṅ sakala

Palabra por palabra

jagadānandera — de Jagadānanda Paṇḍita; kahiluṅ — yo he narrado; vṛndāvana-gamana — ida a Vṛndāvana; tāra madhye — dentro de eso; deva-dāsīra — de la cantante del templo de Jagannātha; gāna-śravaṇa — escuchar la canción; mahāprabhura — de Śrī Caitanya Mahāprabhu; raghunāthe — a Raghunātha Bhaṭṭa; kṛpā — por misericordia; prema — amor; phala — resultado; eka-paricchede — en un capítulo; tina kathā — tres temas; kahiluṅ — he narrado; sakala — todos.

Traducción

En este capítulo he hablado de tres temas: la visita de Jagadānanda Paṇḍita a Vṛndāvana, el episodio en que Śrī Caitanya Mahāprabhu escuchó la canción de la deva-dāsī del templo de Jagannātha, y la misericordia de Śrī Caitanya Mahāprabhu, por la que Raghunātha Bhaṭṭa Gosvāmī alcanzó el amor extático por Kṛṣṇa.