Skip to main content

CC Antya-līlā 13.9

Texto

svarūpa-gosāñike kahe jagadānanda
‘āji āpane yāñā prabhure karāiha śayana’

Palabra por palabra

svarūpa-gosāñike — a Svarūpa Dāmodara Gosvāmī; kahe — dice; jagadānanda — Jagadānanda Paṇḍita; āji — hoy; āpane — tu honorable persona; yāñā — yendo; prabhure — a Śrī Caitanya Mahāprabhu; karāiha śayana — haz que Se acueste.

Traducción

Jagadānanda dijo a Svarūpa Dāmodara Gosvāmī: «Por favor, hoy tienes que convencer personalmente a Śrī Caitanya Mahāprabhu de que Se acueste en esa cama».