Skip to main content

CC Antya-līlā 14.2

Texto

jaya jaya śrī-caitanya svayaṁ bhagavān
jaya jaya gauracandra bhakta-gaṇa-prāṇa

Palabra por palabra

jaya jaya — ¡toda gloria!; śrī-caitanya — a Śrī Caitanya Mahāprabhu; svayam bhagavān — la Personalidad de Dios mismo; jaya jaya — ¡toda gloria!; gaura-candra — a Śrī Caitanya Mahāprabhu; bhakta-gaṇa-prāṇa — la vida misma de los devotos.

Traducción

¡Toda gloria a Śrī Caitanya Mahāprabhu, la Suprema Personalidad de Dios! ¡Toda gloria al Señor Gauracandra, la vida misma de Sus devotos!