Skip to main content

CC Antya-līlā 14.3

Texto

jaya jaya nityānanda caitanya-jīvana
jayādvaitācārya jaya gaura-priyatama

Palabra por palabra

jaya jaya — ¡toda gloria!; nityānanda — al Señor Nityānanda; caitanya-jīvana — la vida de Śrī Caitanya Mahāprabhu; jaya — ¡toda gloria!; advaita-ācārya — a Advaita Ācārya; jaya — ¡toda gloria!; gaura-priya-tama — sumamente querido a Śrī Caitanya Mahāprabhu.

Traducción

¡Toda gloria al Señor Nityānanda, que es la vida misma de Śrī Caitanya Mahāprabhu! ¡Y toda gloria a Advaita Ācārya, que es inmensamente querido a Śrī Caitanya Mahāprabhu!