Skip to main content

CC Antya-līlā 14.57

Texto

ei-mata ardha-rātri kailā niryāpaṇa
bhitara-prakoṣṭhe prabhure karāilā śayana

Palabra por palabra

ei-mata — de ese modo; ardha-rātrī — la mitad de la noche; kailā niryāpaṇa — pasaron; bhitara-prakoṣṭhe — en la habitación interior; prabhure — a Śrī Caitanya Mahāprabhu; karāilā śayana — hicieron acostarse.

Traducción

Así pasaron la mitad de la noche. Después, Rāmānanda Rāya y Svarūpa Dāmodara Gosvāmī llevaron a Śrī Caitanya Mahāprabhu a la habitación interior para que Se acostase en Su cama.