Skip to main content

CC Antya-līlā 2.84

Texto

puruṣottame prabhu-pāśe bhagavān ācārya
parama vaiṣṇava teṅho supaṇḍita ārya

Palabra por palabra

puruṣottame — en Jagannātha Purī; prabhu-pāśe — en compañía de Śrī Caitanya Mahāprabhu; bhagavān ācārya — Bhagavān Ācārya; parama vaiṣṇava — devoto puro; teṅho — él; su-paṇḍita — sabio muy erudito; ārya — caballero.

Traducción

En Jagannātha Purī, gozando de la compañía de Śrī Caitanya Mahāprabhu, vivía Bhagavān Ācārya, que era ciertamente un caballero, un sabio erudito y un gran devoto.

Significado

Para mayor información acerca de Bhagavān Ācārya, consúltese Ādi-līlā 10.136.