Skip to main content

CC Antya-līlā 3.1

Texto

vande ’haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca

Palabra por palabra

vande — ofrezco respetuosas reverencias; aham — yo; śrī-guroḥ — de mi maestro espiritual; śrī-yuta-pada-kamalam — a los opulentos pies de loto; śrī-gurūn — a los maestros espirituales en el sistema de paramparā, desde Madhavendra Purī a Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura Prabhupāda; vaiṣṇavān — a todos los vaiṣṇavas, empezando por el Señor Brahmā y otros desde el mismo comienzo de la creación; ca — y; śrī-rūpam — a Śrīla Rūpa Gosvāmī; sa-agra-jātam — con su hermano mayor, Śrī Sanātana Gosvāmī; saha-gaṇa — con acompañantes; raghunātha-anvitaṁ — con Raghunātha dāsa Gosvāmī; taṁ — a él; sa-jīvam — con Jīva Gosvāmī; sa-advaitam — con Advaita Ācārya; sa-avadhūtam — con Nityānanda Prabhu; parijana-sahitam — y con Śrīvāsa Ṭhākura y los demás devotos; kṛṣṇa-caitanya-devam — al Señor Śrī Caitanya Mahāprabhu; śrī-rādhā-kṛṣṇa-pādān — a los pies de loto de los plenamente opulentos Śrī Kṛṣṇa y Rādhārāṇī; saha-gaṇa — con Sus compañeras íntimas; lalitā-śrī-viśākhā-anvitān — acompañados por Lalitā y Śrī Viśākhā; ca — también.

Traducción

Ofrezco respetuosas reverencias a los pies de loto de mi maestro espiritual y de todos los demás preceptores en la senda del servicio devocional, a todos los vaiṣṇavas y a los Seis Gosvāmīs, Śrīla Rūpa Gosvāmī, Śrīla Sanātana Gosvāmī, Raghunātha dāsa Gosvāmī, Jīva Gosvāmī, y a sus compañeros. Ofrezco respetuosas reverencias a Śrī Advaita Ācārya Prabhu, a Śrī Nityānanda Prabhu, a Śrī Caitanya Mahāprabhu, y a todos Sus devotos, encabezados por Śrīvāsa Ṭhākura. Ofrezco a continuación reverencias respetuosas a los pies de loto del Señor Kṛṣṇa y a Śrīmatī Rādhārāṇī y a todas las gopīs, comenzando por Lalitā y Viśākhā.