Skip to main content

CC Antya-līlā 4.116

Texto

jyaiṣṭha-māse prabhu yameśvara-ṭoṭā āilā
bhakta-anurodhe tāhāṅ bhikṣā ye karilā

Palabra por palabra

jyaiṣṭha-māse — durante el mes de mayo-junio; prabhu — Śrī Caitanya Mahāprabhu; yameśvara-ṭoṭā — al jardín del Señor Śiva, Yameśvara; āilā — fue; bhakta-anurodhe — a petición de los devotos; tāhāṅ — allí; bhikṣā ye karilā — tomó prasādam.

Traducción

En ese mes de mayo-junio, Śrī Caitanya Mahāprabhu fue al jardín de Yameśvara [el Señor Śiva] y, a petición de los devotos, tomó prasādam allí.