Skip to main content

CC Antya-līlā 4.149

Texto

sanātana bhāgi’ pāche karena gamana
balātkāre dhari, prabhu kailā āliṅgana

Palabra por palabra

sanātana — Sanātana Gosvāmī; bhāgi’ — alejándose corriendo; pāche — hacia atrás; karena gamana — va; balātkāre — por la fuerza; dhari — atrapando; prabhu — Śrī Caitanya Mahāprabhu; kailā āliṅgana — abrazó.

Traducción

Sanātana Gosvāmī retrocedió, pero Śrī Caitanya Mahāprabhu recurrió a la fuerza para sujetarle y abrazarle.