Skip to main content

CC Antya-līlā 6.231

Texto

prabhura āge svarūpa nivedilā āra dine
raghunātha nivedaya prabhura caraṇe

Palabra por palabra

prabhura āge — ante Śrī Caitanya Mahāprabhu; svarūpa — Svarūpa Dāmodara Gosvāmī; nivedilā — presentó; āra dine — al día siguiente; raghunātha nivedaya — Raghunātha dāsa pregunta; prabhura caraṇe — a los pies de loto del Señor Śrī Caitanya Mahāprabhu.

Traducción

Al día siguiente, Svarūpa Dāmodara Gosvāmī dijo al Señor Śrī Caitanya Mahāprabhu: «Raghunātha dāsa tiene que decir lo siguiente a Tus pies de loto.