Skip to main content

CC Antya-līlā 6.269

Texto

tabe raghunātha kari’ aneka yatana
māse dui-dina kailā prabhura nimantraṇa

Palabra por palabra

tabe — entonces; raghunātha — Raghunātha dāsa; kari’ aneka yatana — con gran atención; māse — cada mes; dui-dina — dos días; kailā — él hacía; prabhura nimantraṇa — invitación al Señor Śrī Caitanya Mahāprabhu.

Traducción

Entonces, Raghunātha dāsa comenzó a invitar muy atentamente a Śrī Caitanya Mahāprabhu a su casa dos días al mes.