Skip to main content

CC Antya-līlā 6.326

Texto

āpana-uddhāra ei raghunātha-dāsa
‘gaurāṅga-stava-kalpa-vṛkṣe’ kariyāchena prakāśa

Palabra por palabra

āpana-uddhāra — su propia liberación; ei raghunātha-dāsa — este Raghunātha dāsa; gaurāṅga-stava-kalpa-vṛkṣe — en su poema Gaurāṅga-stava-kalpavṛkṣa; kariyāchena prakāśa — ha narrado.

Traducción

En su poema Gaurāṅga-stava-kalpavṛkṣa, Raghunātha dāsa ha narrado su propia liberación.