Skip to main content

CC Antya-līlā 7.141

Texto

svagaṇa-sahita prabhura nimantraṇa kailā
mahāprabhu tāre tabe prasanna ha-ilā

Palabra por palabra

sva-gaṇa-sahita — con Sus acompañantes; prabhura — de Śrī Caitanya Mahāprabhu; nimantraṇa — la invitación; kailā — hizo; mahāprabhu — Śrī Caitanya Mahāprabhu; tāre — con él; tabe — entonces; prasanna ha-ilā — Se sintió muy complacido.

Traducción

Cuando Vallabha Bhaṭṭa invitó a Śrī Caitanya Mahāprabhu y a Sus acompañantes, el Señor Se sintió muy complacido con él.