Skip to main content

CC Antya-līlā 8.1

Texto

taṁ vande kṛṣṇa-caitanyaṁ
rāmacandra-purī-bhayāt
laukikāhārataḥ svaṁ yo
bhikṣānnaṁ samakocayat

Palabra por palabra

tam — a Él; vande — ofrezco respetuosas reverencias; kṛṣṇa-caitanyam — al Señor Śrī Caitanya Mahāprabhu; rāmacandra-purī-bhayāt — por temor a Rāmacandra Purī; laukika — normal; āhārataḥ — de comer; svam — Su propia; yaḥ — quien; bhikṣā-annam — cantidad de comida; samakocayat — redujo.

Traducción

Ofrezco respetuosas reverencias a Śrī Caitanya Mahāprabhu, que redujo Su comida por temor a las críticas de Rāmacandra Purī.