Skip to main content

CC Antya-līlā 8.5

Texto

jaya jaya śrīvāsādi yata bhakta-gaṇa
śrī-kṛṣṇa-caitanya prabhu — yāṅra prāṇa-dhana

Palabra por palabra

jaya jaya — ¡toda gloria!; śrīvāsa-ādi — con Śrīvāsa Ṭhākura a la cabeza; yata bhakta-gaṇa — a todos los devotos; śrī-kṛṣṇa-caitanya prabhu — Śrī Caitanya Mahāprabhu; yāṅra — de quienes; prāṇa-dhana — la vida misma.

Traducción

¡Toda gloria a todos los devotos, con Śrīvāsa Ṭhākura a la cabeza! Śrī Kṛṣṇa Caitanya Mahāprabhu es su vida misma.