Skip to main content

CC Antya-līlā 9.127

Texto

śuniyā rājāra vinaya prabhura ānanda
hena-kāle āilā tathā rāya bhavānanda

Palabra por palabra

śuniyā — al escuchar; rājāra — del rey; vinaya — la exposición; prabhura ānanda — Śrī Caitanya Mahāprabhu Se sintió muy feliz; hena-kāle — en ese momento; āilā — llegó; tathā — allí; rāya bhavānanda — Bhavānanda Rāya.

Traducción

Al escuchar las declaraciones de Kāśī Miśra acerca de la mentalidad del rey, Śrī Caitanya Mahāprabhu Se sintió muy feliz. En ese momento llegó Bhavānanda Rāya.