Skip to main content

CC Madhya-līlā 1.124

Texto

nityānanda-sārvabhauma āgraha kariñā
nīlācale āilā mahāprabhuke la-iñā

Palabra por palabra

nityānanda — el Señor Nityānanda Prabhu; sārvabhauma — Sārvabhauma Bhaṭṭācārya; āgraha kariñā — mostrar gran ansiedad; nīlācale — a Jagannātha Purī; āilā — de vuelta; mahāprabhuke — Śrī Caitanya Mahāprabhu; la-iñā — llevar.

Traducción

Cuando los devotos de Bengala llegaron a Jagannātha Purī, Nityānanda Prabhu y Sārvabhauma Bhaṭṭācārya hicieron grandes esfuerzos por llevar a Śrī Caitanya Mahāprabhu de regreso a Jagannātha Purī.