Skip to main content

CC Madhya-līlā 11.212

Texto

hena-kāle rāmānanda āilā prabhu-sthāne
prabhu milāila tāṅre saba vaiṣṇava-gaṇe

Palabra por palabra

hena-kāle — en ese momento; rāmānanda — Rāmānanda; āilā — vino; prabhu-sthāne — a la morada de Śrī Caitanya Mahāprabhu; prabhu — Śrī Caitanya Mahāprabhu; milāila — hizo conocer; tāṅre — a él (a Śrī Rāmānanda Rāya); saba — todos; vaiṣṇava-gaṇe — a los devotos del Señor.

Traducción

En ese momento, llegó también Rāmānanda Rāya a ver a Śrī Caitanya Mahāprabhu; el Señor aprovechó la oportunidad para presentárselo a los vaiṣṇavas.