Skip to main content

CC Madhya-līlā 11.76

Texto

bhaṭṭācārya kahe, — ei svarūpa-dāmodara
mahāprabhura haya iṅha dvitīya kalevara

Palabra por palabra

bhaṭṭācārya kahe — el Bhaṭṭācārya dijo; ei — ese caballero; svarūpa-dāmodara — su nombre es Svarūpa Dāmodara; mahāprabhura — de Śrī Caitanya Mahāprabhu haya–es; iṅha — él; dvitīya — la segunda; kalevara — expansión del cuerpo.

Traducción

Śrī Sārvabhauma Bhaṭṭācārya contestó: «Ése es Svarūpa Dāmodara, que es prácticamente la segunda expansión del cuerpo de Śrī Caitanya Mahāprabhu.