Skip to main content

CC Madhya-līlā 11.81

Texto

prabhura sevā karite purī ājñā dila
ataeva prabhu iṅhāke nikaṭe rākhila

Palabra por palabra

prabhura — de Śrī Caitanya Mahāprabhu; sevā — el servicio; karite — que realizara; purī — Īśvara Purī; ājñā dila — ordenó; ataeva — por lo tanto; prabhu — Śrī Caitanya Mahāprabhu; iṅhāke — a él; nikaṭe — a Su lado; rākhila — mantuvo.

Traducción

«Īśvara Purī ordenó a Govinda que sirviese a Śrī Caitanya Mahāprabhu. Así, el Señor le tiene siempre a Su lado.»