Skip to main content

CC Madhya-līlā 12.158

Texto

prabhu-ājñā pāñā vaise āpane sārvabhauma
piṇḍāra upare prabhu vaise lañā bhakta-gaṇa

Palabra por palabra

prabhu-ājñā — la orden del Señor; pāñā — recibiendo; vaise — se sienta; āpane — personalmente; sārvabhauma — Sārvabhauma Bhaṭṭācārya; piṇḍāra upare — en plataformas elevadas; prabhu — Śrī Caitanya Mahāprabhu; vaise — Se sienta; lañā — junto con; bhakta-gaṇa — todos los devotos.

Traducción

Con permiso del Señor, Sārvabhauma Bhaṭṭācārya se sentó. Śrī Caitanya Mahāprabhu y todos Sus devotos Se sentaron en asientos de madera altos.