Skip to main content

CC Madhya-līlā 12.208

Texto

prabhura āge purī, bhāratī, — duṅhāra gamana
svarūpa, advaita, — duṅhera pārśve dui-jana

Palabra por palabra

prabhura āge — frente al Señor Śrī Caitanya Mahāprabhu; purī — Paramānanda Purī; bhāratī — Brahmānanda Bhāratī; duṅhāra gamana — iban primero; svarūpa — Svarūpa Dāmodara; advaita — Advaita Ācārya; duṅhera — de ambos; pārśve — en los dos lados; dui-jana — dos personas.

Traducción

Cuando Śrī Caitanya Mahāprabhu iba hacia el templo, flanqueado por Svarūpa Dāmodara y Advaita Ācārya, frente a Él caminaban Paramānanda Purī y Brahmānanda Bhāratī.