Skip to main content

CC Madhya-līlā 14.105

Texto

‘jagannātha-vallabha’ nāma baḍa puṣpārāma
nava dina karena prabhu tathāi viśrāma

Palabra por palabra

jagannātha-vallabha — Jagannātha-vallabha; nāma — llamado; baḍa — muy grande; puṣpa-ārāma — jardín; nava dina — nueve días; karena — hace; prabhu — Śrī Caitanya Mahāprabhu; tathāi — allí; viśrāma — descansar.

Traducción

El jardín de Sus pasatiempos, Jagannātha-vallabha, era muy grande. Śrī Caitanya Mahāprabhu descansó allí nueve días.