Skip to main content

CC Madhya-līlā 14.2

Texto

jaya jaya gauracandra śrī-kṛṣṇa-caitanya
jaya jaya nityānanda jayādvaita dhanya

Palabra por palabra

jaya jaya — ¡toda gloria!; gauracandra — a Gauracandra; śrī-kṛṣṇa-caitanya — el Señor Śrī Caitanya Mahāprabhu; jaya jaya — ¡toda gloria!; nityānanda — a Nityānanda Prabhu; jaya — ¡toda gloria!; advaita — a Advaita Ācārya; dhanya — excelso.

Traducción

¡Toda gloria a Śrī Caitanya Mahāprabhu, conocido como Gauracandra! ¡Toda gloria al Señor Nityānanda Prabhu! ¡Toda gloria a Advaita Ācārya, que es tan excelso!