Skip to main content

CC Madhya-līlā 14.237

Texto

nityānanda vinā prabhuke dhare kon jana
prabhura āveśa nā yāya, nā rahe kīrtana

Palabra por palabra

nityānanda vinā — con excepción de Nityānanda Prabhu; prabhuke — a Śrī Caitanya Mahāprabhu; dhare — puede sujetar; kon jana — qué persona; prabhura — de Śrī Caitanya Mahāprabhu; āveśa — el éxtasis; yāya — no se va; rahe — no se podía continuar; kīrtana — kīrtana.

Traducción

Solamente Nityānanda Prabhu podía sujetar a Śrī Caitanya Mahāprabhu, pero los sentimientos de éxtasis del Señor no se interrumpían. Al mismo tiempo, no se podía continuar con el kīrtana.